Kaivalya Padah 

El libro sobre el aislamiento trascendental




 1. Janma anushadhi mantra tapah samadhi jah siddhayah

2. Jatyantara parinamah prakrity apurat

3. Nimitta aprayojakam prakritinam varana bhedah tu tatah ksetrikavat

4. Nirmana chittany asmita matrat

5. Pravritti bhede prayojakam chittam ekam anekesam

6. Tatra dhyanajam anashayam

7. Karma ashukla akrisnam yoginah trividham itaresam

8. Tat astat vipakanu guna anameva bhibyakti
vasananam

9. Jati desha kala vyavahitanam api anantaryam smritisamskararayoh ekarupatvat

10. Tasam anaditvam cha ashiso nityatvat

11. Hetu phala ashraya alambanaih sangrihitatvat esam abhave tadabhavah

12. Atita anagatam svarupato asty adhvabhedat dharmanam

13. Te vyakta suksma gunatmanah

14. Parinama ekatvat vastu tattvam

15. Vastusamye chittabhedat tayoh vibhaktah panthah

16. Na cha eka chitta tantram vastu tat apramanakam tada syat

17. Tat uparaga peksitva chittasya vastu jnatajnatam

18. Sada jnatah chittavrittayh tatprabhoh purushasya aparinamitvat

19. Na tat svabhasam drishyatvat

20. Ekasamaye cha ubhaya anavadharanam

21. Chittantaradrishye buddhibuddhe atiprasangah smriti sankara cha

22. Chitteh apratisankramayah tadakara apattau svabuddhi samvedanam

23. Drastri drishyo uparaktam chittam sarvartham

24. Tat asankhyeya vasanabhi chitram api parartham samhatyakaritvat

25. Vishesa darshinah atmabhava bhavana

26. Tadam vivekanimnam kaivalya pragbharam chittam

27. Tachchhidresu pratyayantarani  samskarebhyah

28. Hanam esam kleshavad uktam

29. Prasankhyane apy akusidasya sarvatha vivekakhyateh dharmameghah samadhi

30. Tatah klesha karma nivrittih

31. Tada sarva avarana mala apetasya jnanasya anantyat jneya alpam

32. Tatah kritarthanam parinama krama samptih gunanam

33. Ksanah pratiyogi parinama aparanta nirgrahyah kramah

34. Purushartha shnyanam gunanam pratiprasavah kaivalyam svarupa pratistha va chitshakteh iti